Hindi భాష లిరిక్స్ తో
ఆదిత్య హృదయం




           






                                                        




Hindi Lyrics తో ఆదిత్య హృదయం


ततो युद्ध परिश्रांतं
समरे चिंतया स्थितं |
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् || 1

दैवतैश्च समागम्य
द्रष्टु मभ्यागतो रणं |
उपागम्या ब्रवीद्रामं
अगस्त्यो भगवान् ऋषिः || 2

राम राम महाबाहो
शृणु गुह्यं सनातनं |
येन सर्वानरीन् वत्स
समरे विजयिष्यसि || 3

आदित्य हृदयं पुण्यं
सर्वशत्रु विनाशनं |
जयावहं जपेन्नित्यं
अक्षय्यं परमं शिवं || 4

सर्वमंगळ मांगळ्यं
सर्व पाप प्रणाशनं |
चिंताशोक प्रशमनं
आयुर्वर्धन मुत्तमं || 5

रश्मिमंतं समुद्यंतं
देवासुर नमस्कृतं |
पूजयस्व विवस्वंतं
भास्करं भुवनेश्वरं || 6

सर्वदेवात्मको ह्येषः
तेजस्वी रश्मि भावनः |
एष देवासुर गणान्
लोकान् पातिग भस्तिभिः || 7

एष ब्रह्मा च विष्णुश्चः
शिवः स्कंदः प्रजापतिः |
महेंद्रो धनदः कालो
यमः सोमोह्य पांपतिः || 8

पितरो वसव साध्याः
ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजा प्राणः
ऋतुकर्ता प्रभाकरः || 9

आदित्यः सविता सूर्यः
खगः पूषाग भस्तिमान् |
सुवर्ण सदृशो भानुः
स्वर्णरेता दिवाकरः || 10

हरिदश्व सहस्रार्चिः
सप्त सप्तिर्मरीचिमान् |
तिमिरोन्मथनः शंभुः
त्वष्टा मार्तांड अंशुमान् || 11

हिरण्यगर्भः शिशिरः
तपनो भास्करो रविः |
अग्निगर्भो दितेः पुत्रः
शंखः शिशिर नाशनः || 12

व्योमनाथ स्तमोभेदी
ऋग्यजुः साम पारगः |
घनवृष्टि रपां मित्रो
विंध्यवीथी प्लवंगमः || 13

आतपी मंडली मृत्युः
पिंगळः सर्व तापनः |
कविर्विश्वो महा तेजः
रक्तः सर्वभवोद्भवः || 14

नक्षत्र ग्रह ताराणाम्
अधिपो विश्व भावनः |
तेजसा मपि तेजस्वी
द्वादशात्मन् नमोस्तुते || 15

नमः पूर्वाय गिरये
पश्चिमा याद्रये नमः |
ज्योतिर्गणानां पतये
दिनाधिपतये नमः || 16

जयाय जयभद्राय
हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो
आदित्याय नमो नमः || 17

नम उग्राय वीराय
सारंगाय नमो नमः |
नमः पद्म प्रबोधाय
मार्तांडाय नमो नमः || 18

ब्रह्मेशा नाच्युतेशाय
सूर्या यादित्य वर्चसे |
भास्वते सर्व भक्षाय
रौद्राय वपुषे नमः || 19

तमोघ्नाय हिमघ्नाय
शत्रुघ्नाया मितात्मने |
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः || 20

तप्त चामीक राभाय
वह्नये विश्व कर्मणे |
नमस्तमोभि निघ्नाय
रवये लोकसाक्षिणे || 21

नाशयत्येष वैभूतं
तदेव सृजति प्रभुः |
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः || 22

एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च
फलं चैवाग्नि होत्रिणां || 23

वेदाश्च क्रतवश्चैव
क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु
सर्व एष रविः प्रभुः || 24

एन मापत्सु कृच्चेषु
कांतारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चित्
नावशीदति राघव || 25

पूजयस्वैन मेकाग्रो
देव देवं जगत्पतिं |
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि || 26

अस्मिन् क्षणे महा बाहो
रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदागस्त्यो
जगाम च यथागतं || 27

एतच्छ्रुत्वा महातेजा
नष्टशोको भवत् तदा |
धारया मास सुप्रीतो
राघवः प्रयतात्मवान् || 28

आदित्यं प्रेक्ष्य जप्त्वा तु
परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् || 29

रावणं प्रेक्ष्य हृष्टात्मा
युद्धाय समुपागमत् |
सर्वयत्नेन महता
वधे तस्य धृतो भवत् || 30

अधरविरवदन्नीरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः |
निशिचरपति संक्षयं विदित्वा
सुरगण मध्यगतो वचस्त्वरेति || 31






యూట్యూబ్ బండ్ల ఛానల్ లో అప్‍లోడ్ చేసిన Hindi భాష లిరిక్స్ తో ఉన్న భక్తి శ్లోకాలు, కీర్తనల వీడియోలు బానర్ లింక్స్ క్రింద ఉన్నవి. ఆ బానర్ లింకులను క్లిక్ చేసి వీక్షించి, మీ అభిప్రాయాలు యూట్యూబ్ కామెంట్ బాక్స్ లో కామెంట్ చేయవలసిందిగా కోరుచున్నాను.

మరిన్ని భాషల లిరిక్స్ తో భక్తి శ్లోకాలు, కీర్తనల వీడియోలు