హోమ్
వ్యాసాలు
బయోగ్రఫీలు
వివిధ భాషలలో
విహారి
భక్తి
వీడియోలు
మూసలు
ఆనందం పరమానందం
హోమ్
నాగురించి
సంప్రదించండి
వ్యాసాలు
బయోగ్రఫీలు
వివిధ భాషలలో శుభాకాంక్షలు
భక్తి
వీడియోలు
మూసలు
ఆనందం పరమానందం
విహారి
నిరాకరణ
గోప్యత
నిబంధనలు
Hindi భాష లిరిక్స్ తో
ఆదిత్య హృదయం
షేర్ చేయండి
Tweet
Hindi Lyrics తో ఆదిత్య హృదయం
ततो युद्ध परिश्रांतं
समरे चिंतया स्थितं |
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् || 1
दैवतैश्च समागम्य
द्रष्टु मभ्यागतो रणं |
उपागम्या ब्रवीद्रामं
अगस्त्यो भगवान् ऋषिः || 2
राम राम महाबाहो
शृणु गुह्यं सनातनं |
येन सर्वानरीन् वत्स
समरे विजयिष्यसि || 3
आदित्य हृदयं पुण्यं
सर्वशत्रु विनाशनं |
जयावहं जपेन्नित्यं
अक्षय्यं परमं शिवं || 4
सर्वमंगळ मांगळ्यं
सर्व पाप प्रणाशनं |
चिंताशोक प्रशमनं
आयुर्वर्धन मुत्तमं || 5
रश्मिमंतं समुद्यंतं
देवासुर नमस्कृतं |
पूजयस्व विवस्वंतं
भास्करं भुवनेश्वरं || 6
सर्वदेवात्मको ह्येषः
तेजस्वी रश्मि भावनः |
एष देवासुर गणान्
लोकान् पातिग भस्तिभिः || 7
एष ब्रह्मा च विष्णुश्चः
शिवः स्कंदः प्रजापतिः |
महेंद्रो धनदः कालो
यमः सोमोह्य पांपतिः || 8
पितरो वसव साध्याः
ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजा प्राणः
ऋतुकर्ता प्रभाकरः || 9
आदित्यः सविता सूर्यः
खगः पूषाग भस्तिमान् |
सुवर्ण सदृशो भानुः
स्वर्णरेता दिवाकरः || 10
हरिदश्व सहस्रार्चिः
सप्त सप्तिर्मरीचिमान् |
तिमिरोन्मथनः शंभुः
त्वष्टा मार्तांड अंशुमान् || 11
हिरण्यगर्भः शिशिरः
तपनो भास्करो रविः |
अग्निगर्भो दितेः पुत्रः
शंखः शिशिर नाशनः || 12
व्योमनाथ स्तमोभेदी
ऋग्यजुः साम पारगः |
घनवृष्टि रपां मित्रो
विंध्यवीथी प्लवंगमः || 13
आतपी मंडली मृत्युः
पिंगळः सर्व तापनः |
कविर्विश्वो महा तेजः
रक्तः सर्वभवोद्भवः || 14
नक्षत्र ग्रह ताराणाम्
अधिपो विश्व भावनः |
तेजसा मपि तेजस्वी
द्वादशात्मन् नमोस्तुते || 15
नमः पूर्वाय गिरये
पश्चिमा याद्रये नमः |
ज्योतिर्गणानां पतये
दिनाधिपतये नमः || 16
जयाय जयभद्राय
हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो
आदित्याय नमो नमः || 17
नम उग्राय वीराय
सारंगाय नमो नमः |
नमः पद्म प्रबोधाय
मार्तांडाय नमो नमः || 18
ब्रह्मेशा नाच्युतेशाय
सूर्या यादित्य वर्चसे |
भास्वते सर्व भक्षाय
रौद्राय वपुषे नमः || 19
तमोघ्नाय हिमघ्नाय
शत्रुघ्नाया मितात्मने |
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः || 20
तप्त चामीक राभाय
वह्नये विश्व कर्मणे |
नमस्तमोभि निघ्नाय
रवये लोकसाक्षिणे || 21
नाशयत्येष वैभूतं
तदेव सृजति प्रभुः |
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः || 22
एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च
फलं चैवाग्नि होत्रिणां || 23
वेदाश्च क्रतवश्चैव
क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु
सर्व एष रविः प्रभुः || 24
एन मापत्सु कृच्चेषु
कांतारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चित्
नावशीदति राघव || 25
पूजयस्वैन मेकाग्रो
देव देवं जगत्पतिं |
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि || 26
अस्मिन् क्षणे महा बाहो
रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदागस्त्यो
जगाम च यथागतं || 27
एतच्छ्रुत्वा महातेजा
नष्टशोको भवत् तदा |
धारया मास सुप्रीतो
राघवः प्रयतात्मवान् || 28
आदित्यं प्रेक्ष्य जप्त्वा तु
परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् || 29
रावणं प्रेक्ष्य हृष्टात्मा
युद्धाय समुपागमत् |
सर्वयत्नेन महता
वधे तस्य धृतो भवत् || 30
अधरविरवदन्नीरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः |
निशिचरपति संक्षयं विदित्वा
सुरगण मध्यगतो वचस्त्वरेति || 31
యూట్యూబ్ బండ్ల ఛానల్ లో అప్లోడ్ చేసిన Hindi భాష లిరిక్స్ తో ఉన్న భక్తి శ్లోకాలు, కీర్తనల వీడియోలు బానర్ లింక్స్ క్రింద ఉన్నవి. ఆ బానర్ లింకులను క్లిక్ చేసి వీక్షించి, మీ అభిప్రాయాలు యూట్యూబ్ కామెంట్ బాక్స్ లో కామెంట్ చేయవలసిందిగా కోరుచున్నాను.
Hindi భాష లిరిక్స్ తో
Hindi భాష లిరిక్స్ తో
Hindi భాష లిరిక్స్ తో
Hindi భాష లిరిక్స్ తో
మరిన్ని భాషల లిరిక్స్ తో భక్తి శ్లోకాలు, కీర్తనల వీడియోలు
© All rights reserved to www.bandla.app